Skip to content
Slokas and Mantras
  • Slokas List
  • Temples of Tamilnadu
  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Special Slokas and Mantras
  • Vishnu
  • Soundarya Lahari
For Protection / For Success / Navagrahas / Special Slokas and Mantras

Adhitya Hrudayam

- March 9, 2014June 27, 2017 - K Narayanan

Adhitya Hrudayam was chanted by Sage Agasthya to Lord Rama in the battlefield. Lord Rama was feeling a little down when Sage Agasthya chanted this powerful mantra to give Him the strength. This mantra features in the Yudha Kandam of the Valmiki Ramayanam. Valmiki himself acknowledges the fact that the mantra is older than the epic itself. Adhitya Hrudayam is a mantra that glorifies Lord Surya who is also known as Adhitya. Benefits of reciting Adhitya Hrudayam are that it destroys all sins and removes all your self doubts, it alleviates your worry, sorrow, anxiety, mental stress and also increases life span.

தமிழில் ஆதித்ய ஹ்ருதயம்

देवनागरी मे आदित्य ह्रुदयम्

http://www.prapatti.com/slokas/mp3/aadityahrudayam.mp3
Rendition by Sunder Kadambi. Embedded from prapatti.com

dhyānam

namassavitre jagadeka cakṣuse
jagatprasūti sthiti nāśahetave
trayīmayāya triguṇātma dhāriṇe
viriñci nārāyaṇa śaṅkarātmane

tato yuddha pariśrāntaṃ samare cintayā sthitam |
rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam || 1 ||

daivataiśca samāgamya draṣṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛṣiḥ || 2 ||

rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiṣyasi || 3 ||

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4 ||

sarvamaṅgaḷa māṅgaḷyaṃ sarva pāpa praṇāśanam |
cintāśoka praśamanam āyurvardhana muttamam || 5 ||

raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||

sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ |
eṣa devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||

eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||

pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||

haridaśvaḥ sahasrārciḥ saptasapti-rmarīcimān |
timironmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍako‌
உṃśumān || 11 ||

hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbho‌
உditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||

vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛṣṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||

ātapī maṇḍalī mṛtyuḥ piṅgaḷaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||

nakṣatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namo‌
உstu te || 15 ||

namaḥ pūrvāya giraye paścimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||

jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||

nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||

brahmeśānācyuteśāya sūryāyāditya-varcase |
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19 ||

tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20 ||

tapta cāmīkarābhāya vahnaye viśvakarmaṇe |
namastamo‌
உbhi nighnāya rucaye lokasākṣiṇe || 21 ||

nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22 ||

eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ |
eṣa evāgnihotraṃ ca phalaṃ caivāgni hotriṇām || 23 ||

vedāśca kratavaścaiva kratūnāṃ phalameva ca |
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24 ||

ena māpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca |
kīrtayan puruṣaḥ kaścin-nāvaśīdati rāghava || 25 ||

pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26 ||

asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi |
evamuktvā tadāgastyo jagāma ca yathāgatam || 27 ||

etacchrutvā mahātejāḥ naṣṭaśoko‌உbhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||

ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29 ||

rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛto‌
உbhavat || 30 ||

adha raviravadan-nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicarapati saṅkṣayaṃ viditvā suragaṇa madhyagato vacastvareti || 31 ||

ityārṣe śrīmadrāmāyaṇe vālmikīye ādikāvye yuddakāṇḍe pañcādhika śatatama sargaḥ ||

Post navigation

Kanakadhara Stotram
Navagraha Stotram

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • Jambunathaashtakam
  • ஜம்புநாதாஷ்டகம்
  • जम्बुनाताष्टकम्
  • Chandramoulishastotram
  • சந்த்ரமௌலீஶஸ்தோத்ரம்
  • चन्द्रमौलीशस्तोत्रम्
  • ஸூர்யமண்டலாஷ்டகம்
  • सूर्यमंडलाष्टकं
  • Suryamandalashtakam
  • Soundarya Lahari 4
  • Soundarya Lahari 3
  • Soundarya Lahari 2
  • Soundarya Lahari 1
  • ललिता त्रिशती स्तोत्रम्
  • லலிதா த்ரிஶதீ ஸ்தோத்ரம்

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu

Recent Comments

  • Sundari Bala Sundaram on Slokas List
  • Sundari Bala Sundaram on Slokas List
  • விஜய் on Slokas List
  • Bhavesh Karia on Slokas List
  • AHILA NATESAN on Slokas List

Archives

  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014

Meta

  • Register
  • Log in
  • Entries feed
  • Comments feed
  • WordPress.org

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu
Powered by WordPress Theme: X Blog Free by WP Theme Space.