Skip to content
Slokas and Mantras
  • Slokas List
  • Temples of Tamilnadu
  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Special Slokas and Mantras
  • Vishnu
  • Soundarya Lahari
Navagrahas

Navagraha Stotram

- March 9, 2014 - K Narayanan

japakusumasankasam kasyapeyam mahadyutim

tamorim sarvapapaghnam pranatosmi divakaram

dadhisankhatusarabham kshirodarnava sambhavam

namami sasinam somam sambhamormukutabhusanam

dha ranigarbhasambhutam vidyutkanti samaprabham kumaram saktihastam

tam mangalam pranamamyaham

priyangu kalikasyamaam rupenapratimam budham

saumyam soumyagunopetam tam budham pranamamyaham

devamam cha risinam cha gurum kanchana sannibham

buddhibhutam trilokesam tam namami brihaspatim

himakundamrinalabham daityanam paramam gurum

sarvasatra pravaktaram bhargavam panamamyaham

nilanjna samabhasam raviputram yamagrajam

chayamartanda sambhutam tam namami sanaischaram

srdhakayam mahaviryam chandraditya vimardanam

simhikagarbhasambhutam tam rahum pranamamyaham

palasapuspasankasam tarakagrahamastakam

roudram roudratmakam ghoram tam ketum pranamamyaham

lti vyasamukhodgitam yah pathet susamahitaha

diva va ya diva ratrou vighnasantirbhavisyati

naranarinripanam cha bhaveddusswapna nasanam

aiswaryatulam tesamarogyam pustivardhanam

grahanakshatrajah pidastaskaragni samudbhavaha

tah sarvah prasamanam yanti vyaso brute na samsayaha

lti sri vyasavirachitam navagrahastotram sampunam

I नवग्रह स्तोत्र II

अथ नवग्रह स्तोत्र II

श्री गणेशाय नमः II

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I

तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II १ II

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I

नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II २ II

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I

कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II ३ II

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II ४ II

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II ५ II

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II ६ II

नीलांजन समाभासं रविपुत्रं यमाग्रजम् I

छायामार्तंड संभूतं तं नमामि शनैश्चरम् II ७ II

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II ८ II

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I

रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II ९ II

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I

दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II १० II

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I

ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II ११ II

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I

ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II १२ II

II इति श्री वेद व्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

 

“ஓம் கம் கணபதயே நம”

ஜப குஸும ஸங்காசம் காச்ய பேயம் மஹாத்யுதிம்

தமோரிம் ஸர்வ பாபக்னம் ப்ரணநோஸ்மி திவாகரம்

ததிசங்க துஷாராபம் ஷீரோதார்ணவ ஸம்பவம்

நமாமி சசிணம் ஸோமம் சம்போர் மகுடம் பூஷணம்

தரணீ கர்ப்ப ஸம்பூதம் வித்யுத்காந்தி ஸமப்ரபம்

குமாரம் சக்தி ஹஸ்தம் தம் மங்களம் ப்ரணமாம்யஹம்

ப்ரியங்கு கலிகா ச்யாமம் ரூபேண அப்ரதிமம் சுபம்

ஸௌம்ய குணோபேதம் தம் புதம் ப்ரணமாம்யஹம்

தேவானாம்ச ருஷினாம்ச குரும் காஞ்சன ஸந்நிபம்

புத்தி பூதம் த்ரிலோகஸ்ய தம் நமாமி ப்ருஹஸ்பதிம்

ஹிமகுந்த ம்ருணாலாபம் தைத்யானாம் பரமம் குரும்

ஸர்வ சாஸ்த்ர ப்ரவக்தாரம் பார்க்கவம் ப்ரணமாம்யஹம்

நீலாஞ்ஜன ஸமானாபம் ரவிபுத்ரம் யமாக்ரஜம்

சாயா மார்த்தாண்ட ஸம்பூதம் தம் நமாமி சனைஸ்சரம்

அர்த்த காயம் மஹாவீரம் சந்த்ராதித்ய விமர்த்தகம்

ஸிம்ஹிகா கர்ப்ப ஸம்பூதம் தம் ராஹீம் ப்ரணமாம்யஹம்

பலாச புஷ்ப ஸங்காசம் தாரகா க்ரஹ மஸ்தகம்

ரௌத்ரம் ரௌத்ராத் மகம் கோரம் தம்கேதும் ப்ரணமாம்யஹம்

Post navigation

Adhitya Hrudayam
Shri Lakshmi ashtottara shatanamavali

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • Jambunathaashtakam
  • ஜம்புநாதாஷ்டகம்
  • जम्बुनाताष्टकम्
  • Chandramoulishastotram
  • சந்த்ரமௌலீஶஸ்தோத்ரம்
  • चन्द्रमौलीशस्तोत्रम्
  • ஸூர்யமண்டலாஷ்டகம்
  • सूर्यमंडलाष्टकं
  • Suryamandalashtakam
  • Soundarya Lahari 4
  • Soundarya Lahari 3
  • Soundarya Lahari 2
  • Soundarya Lahari 1
  • ललिता त्रिशती स्तोत्रम्
  • லலிதா த்ரிஶதீ ஸ்தோத்ரம்

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu

Recent Comments

  • Sundari Bala Sundaram on Slokas List
  • Sundari Bala Sundaram on Slokas List
  • விஜய் on Slokas List
  • Bhavesh Karia on Slokas List
  • AHILA NATESAN on Slokas List

Archives

  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014

Meta

  • Register
  • Log in
  • Entries feed
  • Comments feed
  • WordPress.org

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu
Powered by WordPress Theme: X Blog Free by WP Theme Space.