Skip to content
Slokas and Mantras
  • Slokas List
  • Temples of Tamilnadu
  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Special Slokas and Mantras
  • Vishnu
  • Soundarya Lahari
Devi / Shiva / Slokas by Aadhi Shankara

उमा महेश्वर स्तोत्रम्

- March 17, 2014August 2, 2017 - K Narayanan

Uma Maheshwara Stotram in Latin Script

தமிழில் உமா மஹேஷ்வர ஸ்தோத்ரம்

नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेंद्रकन्यावृषकेतनाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥

नमः शिवाभ्यां वृषवाहनाभ्यां
विरिंचिविष्ण्विंद्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥

नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवंदिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ४ ॥

नमः शिवाभ्यां परमौषधाभ्यां
पंचाक्षरीपंजररंजिताभ्याम् ।
प्रपंचसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥

नमः शिवाभ्यामतिसुंदराभ्यां
अत्यंतमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥

नमः शिवाभ्यां कलिनाशनाभ्यां
कंकालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ७ ॥

नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुंठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ८ ॥

नमः शिवाभ्यां रथवाहनाभ्यां
रवींदुवैश्वानरलोचनाभ्याम् ।
राकाशशांकाभमुखांबुजाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ९ ॥

नमः शिवाभ्यां जटिलंधराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ १० ॥

नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशांतवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥

नमः शिवाभ्यां पशुपालकाभ्यां
जगत्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ १२ ॥

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्यफलानि
भुंक्ते शतायुरांते शिवलोकमेति ॥ १३ ॥

 

Post navigation

தாரித்ர்யதஹன ஶிவஸ்தோத்ரம்
உமா மஹெஷ்வர ஸ்தோத்ரம்

3 thoughts on “उमा महेश्वर स्तोत्रम्”

  1. Balasubramanian NR says:
    May 30, 2014 at 12:54 pm

    The Slokas are very useful. Thank you for posting this information for the benefit of the devotees.

    Reply
  2. Balasubramanian NR says:
    May 30, 2014 at 12:55 pm

    A very nice information for the devotees.

    Reply
  3. Pingback: Uma Maheshwara Stotram » Slokas and Mantras

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • Jambunathaashtakam
  • ஜம்புநாதாஷ்டகம்
  • जम्बुनाताष्टकम्
  • Chandramoulishastotram
  • சந்த்ரமௌலீஶஸ்தோத்ரம்
  • चन्द्रमौलीशस्तोत्रम्
  • ஸூர்யமண்டலாஷ்டகம்
  • सूर्यमंडलाष्टकं
  • Suryamandalashtakam
  • Soundarya Lahari 4
  • Soundarya Lahari 3
  • Soundarya Lahari 2
  • Soundarya Lahari 1
  • ललिता त्रिशती स्तोत्रम्
  • லலிதா த்ரிஶதீ ஸ்தோத்ரம்

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu

Recent Comments

  • Sundari Bala Sundaram on Slokas List
  • Sundari Bala Sundaram on Slokas List
  • விஜய் on Slokas List
  • Bhavesh Karia on Slokas List
  • AHILA NATESAN on Slokas List

Archives

  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014

Meta

  • Register
  • Log in
  • Entries feed
  • Comments feed
  • WordPress.org

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu
Powered by WordPress Theme: X Blog Free by WP Theme Space.