Skip to content
Slokas and Mantras
  • Slokas List
  • Temples of Tamilnadu
  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Special Slokas and Mantras
  • Vishnu
  • Soundarya Lahari
Financial Abundance / Mahalakshmi / Special Slokas and Mantras

श्री सिद्ध लक्ष्मी स्तोत्रम्

- July 24, 2014 - K Narayanan

Shree Sidhdha Lakshmi Stotram in Latin Script

தமிழில் ஸ்ரீ சித்த லக்ஷ்மி ஸ்தோத்ரம்

ध्यानम्

 

ब्राह्मीं च वैष्णवीं भद्रां, षड्–भुजां च चतुर्मुखीम्।

त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम्।।

पीताम्बरधरां देवीं, नानाऽलंकारभूषिताम्।

तेजःपुञ्जधरीं श्रेष्ठां, ध्यायेद् बाल–कुमारिकाम्।।

 

मूल स्तोत्रम्

 

ॐकारं लक्ष्मी रुपं तु, विष्णुं हृदयमव्ययं।

विष्णुमानन्दमव्यक्तं, ह्रीं कारं बीज रुपिणिम्।।

 

क्लीं अमृतानन्दिनीं भद्रां, सत्यानन्द दायिनीं।

श्री दैत्य शमनीं शक्तीं, मालिनीं शत्रु मर्दिनीम्।।

 

तेज प्रकाशिनीं देवी, वरदां, शुभ कारिणीम्,

ब्राह्मी च वैष्णवीं रौद्रीं, कालिका रुप शोभिनीम्।।

 

अ कारे लक्ष्मी रुपं तू, उ कारे विष्णुमव्ययम्,

म कारः पुरुषोऽव्यक्तो, देवी प्रणव उच्यते।

 

सूर्य कोटी प्रतीकाशं, चन्द्र कोटि सम प्रभम्,

तन्मध्ये निकरं सूक्षमं, ब्रह्म रुपं व्यवस्थितम्।

 

ॐ–कारं परमानन्दं सदैव सुख सुन्दरीं,

सिद्ध लक्ष्मि! मोक्ष लक्ष्मि! आद्य लक्ष्मि नमोऽस्तु ते।

 

सर्व मंगल मांगल्ये शिवे! सर्वार्थ साधिके!

शरण्ये त्रयम्बके गौरि, नारायणि! नमोऽस्तु ते।

 

प्रथमं त्र्यम्बका गौरी, द्वितीयं वैष्णवी तथा।

तृतीयं कमला प्रोक्ता, चतुर्थं सुन्दरी तथा।

 

पञ्चमं विष्णु शक्तिश्च, षष्ठं कात्यायनी तथा।

वाराही सप्तमं चैव, ह्यष्टमं हरि वल्लभा।

 

नवमी खडिगनी प्रोक्ता, दशमं चैव देविका।

एकादशं सिद्ध लक्ष्मीर्द्वादशं हंस वाहिनी।

 

एतत् स्तोत्र वरं देव्या, ये पठन्ति सदा नराः।

सर्वोपद्भ्यो विमुच्यन्ते, नात्र कार्या विचारणा।

 

एक मासं द्वि मासं च, त्रि मासं माश्चतुष्टयं।

पञ्चमासं च षष्मासं, त्रिकालं यः सदा पठेत्।

 

ब्राह्मणः क्लेशितो दुःखी, दारिद्रयामय पीड़ितः।

जन्मान्तर सहस्रोत्थैर्मुच्यते सर्व किल्वषैः।

 

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्र वान् भवेत्।

 

धन्यो यशस्वी शत्रुघ्नो, वह्नि चौर भयेषु च।

शाकिनी भूत वेताल सर्प व्याघ्र निपातते।

राज द्वारे सभा स्थाने, कारागृह निबन्धने।

 

ईश्वरेण कृतं स्तोत्रं, प्राणिनां हित कारकम्।

स्तुवन्तु ब्राह्मणा नित्यं, दारिद्रयं न च बाधते।

सर्व पाप हरा लक्ष्मीः सर्व सिद्धि प्रदायिनी।

 

।।इति श्री ब्रह्मपुराणे श्री सिद्ध लक्ष्मी स्तोत्रम्।।

Post navigation

ஸ்ரீ சித்த லக்ஷ்மி ஸ்தோத்ரம்
Shri Siddha Lakshmi Stotram

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Recent Posts

  • Jambunathaashtakam
  • ஜம்புநாதாஷ்டகம்
  • जम्बुनाताष्टकम्
  • Chandramoulishastotram
  • சந்த்ரமௌலீஶஸ்தோத்ரம்
  • चन्द्रमौलीशस्तोत्रम्
  • ஸூர்யமண்டலாஷ்டகம்
  • सूर्यमंडलाष्टकं
  • Suryamandalashtakam
  • Soundarya Lahari 4
  • Soundarya Lahari 3
  • Soundarya Lahari 2
  • Soundarya Lahari 1
  • ललिता त्रिशती स्तोत्रम्
  • லலிதா த்ரிஶதீ ஸ்தோத்ரம்

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu

Recent Comments

  • Sundari Bala Sundaram on Slokas List
  • Sundari Bala Sundaram on Slokas List
  • விஜய் on Slokas List
  • Bhavesh Karia on Slokas List
  • AHILA NATESAN on Slokas List

Archives

  • September 2017
  • August 2017
  • July 2017
  • June 2017
  • July 2014
  • June 2014
  • May 2014
  • April 2014
  • March 2014

Meta

  • Register
  • Log in
  • Entries feed
  • Comments feed
  • WordPress.org

Categories

  • Ashtakam
  • Devi
  • Education
  • Financial Abundance
  • For Protection
  • For Success
  • Ganesha Slokas
  • General
  • Good Health
  • Hanuman
  • Karthikeya or Murugan
  • Kavacha Stotram
  • Mahalakshmi
  • Nakshatra Slokas
  • Navagrahas
  • Pancharatnam
  • Sahasranamam
  • Saraswathi
  • Shiva
  • Slokas by Aadhi Shankara
  • Soundarya Lahari
  • Special Slokas and Mantras
  • Vishnu
Powered by WordPress Theme: X Blog Free by WP Theme Space.